B 331-12 Nāradīyasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/12
Title: Nāradīyasaṃhitā
Dimensions: 25.6 x 12.2 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4562
Remarks:


Reel No. B 331-12 Inventory No. 45795

Title Nāradasaṃhitā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 12.0 cm

Folios 54

Lines per Folio 11–12; fols.18 and 36–40 missing

Foliation figures in the extreme upper left-hand margin and word rāma in the extreme lower right-hand margin on the verso

Date of Copying SAM1931

Place of Deposit NAK

Accession No. 5/4562

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

aṇor aṇutaraḥ sākṣād īśvaro mahato mahān ||

ātmāguhāyāṃ nihito jaṃtor jayat‥‥(2)driyaḥ ||

brahmācāryo vasiṣṭhotrir manuḥ paulastyaromaśau ||

marīcir aṃgirā vyāso nāradaḥ śauna(ko bhṛguḥ) || 2 ||

cyavanaḥ pa(3)vano gargaḥ kaśyapaś ca parāśaraḥ ||

asṭādaśaite gaṃbhīrā jyotiḥśāstrapravarttakāḥ || 3 ||

siddha(kāsahitā)horā rūpa(4)skaṃdhatrayātmakaṃ ||

vedasya nirmalaṃ cakṣur jyotiḥśastram (!) anuttamaṃ || 4 || (fol. 1v1–4)

End

trayodaśīcatuddaśyo (!) hānir ddhanakalatrayoḥ

anaṃtapuṇyaphaladā ga(2)jacchāyā trayodaśī 19

śrāddhakarmaṇy amāvāsyā pakṣaśrāddhaphalapradā

dasraṃ dvayapuṣpacatu(3)ṣṭaye ca

hastatraye maitracatuṣṭaye ca

saumyadvaye ca śravaṇatraye ca

śrāddhapradātā vahuputra(4)vān syāt ❁ (fol. 53v1–4)

Colophon

iti śrīnāradīyasaṃhitāyāṃ śrāddhalakṣaṇādhyāyaḥ samāptaḥ saptatriṃśo dhyā(5)yaḥ sampūrṇam (!) saṃmat (!) 1931 (fol. 53v4–5)

Microfilm Details

Reel No. B 331/12

Date of Filming 30-07-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks 50v–51r, 57v–58r

Catalogued by JU/MS

Date 26-09-2005

Bibliography